Free shipping on eligible orders

Read Hanuman Chalisa in English

Hanuman Chalisa in English

Read Hanuman Chalisa in English | Hindi | Tamil | Telugu | Kannada | Malayalam | Gujarati | Marathi | Punjabi | Odia | Bengali

Hanuman Chalisa is a devotional hymn composed by the Indian poet Tulsidas. It is dedicated to Lord Hanuman, one of Hindu mythology’s most revered and beloved deities. Hanuman Chalisa is a composition of forty verses that describe the various qualities, accomplishments, and virtues of Lord Hanuman. The hymn is widely recited by devotees of Lord Hanuman worldwide, who consider it a powerful tool to strengthen their faith and seek the deity’s blessings. Reciting Hanuman Chalisa is believed to bestow spiritual and material benefits, including protection from negative energies, physical ailments, and mental stress.

Hanuman Chalisa in English

dōhā
śrī guru charaṇa sarōja raja nijamana mukura sudhāri ।
varaṇau raghuvara vimalayaśa jō dāyaka phalachāri ॥
buddhihīna tanujānikai sumirau pavana kumāra ।
bala buddhi vidyā dēhu mōhi harahu kalēśa vikāra ॥

dhyānam
gōṣpadīkṛta vārāśiṃ maśakīkṛta rākṣasam ।
rāmāyaṇa mahāmālā ratnaṃ vandē-(a)nilātmajam ॥
yatra yatra raghunātha kīrtanaṃ tatra tatra kṛtamastakāñjalim ।
bhāṣpavāri paripūrṇa lōchanaṃ mārutiṃ namata rākṣasāntakam ॥

chaupāī
jaya hanumāna jñāna guṇa sāgara ।
jaya kapīśa tihu lōka ujāgara ॥ 1 ॥

rāmadūta atulita baladhāmā ।
añjani putra pavanasuta nāmā ॥ 2 ॥

mahāvīra vikrama bajaraṅgī ।
kumati nivāra sumati kē saṅgī ॥3 ॥

kañchana varaṇa virāja suvēśā ।
kānana kuṇḍala kuñchita kēśā ॥ 4 ॥

hāthavajra au dhvajā virājai ।
kānthē mūñja janēvū sājai ॥ 5॥

śaṅkara suvana kēsarī nandana ।
tēja pratāpa mahājaga vandana ॥ 6 ॥

vidyāvāna guṇī ati chātura ।
rāma kāja karivē kō ātura ॥ 7 ॥

prabhu charitra sunivē kō rasiyā ।
rāmalakhana sītā mana basiyā ॥ 8॥

sūkṣma rūpadhari siyahi dikhāvā ।
vikaṭa rūpadhari laṅka jalāvā ॥ 9 ॥

bhīma rūpadhari asura saṃhārē ।
rāmachandra kē kāja saṃvārē ॥ 10 ॥

lāya sañjīvana lakhana jiyāyē ।
śrī raghuvīra haraṣi uralāyē ॥ 11 ॥

raghupati kīnhī bahuta baḍāyī ।
tuma mama priya bharata sama bhāyī ॥ 12 ॥

sahasra vadana tumharō yaśagāvai ।
asa kahi śrīpati kaṇṭha lagāvai ॥ 13 ॥

sanakādika brahmādi munīśā ।
nārada śārada sahita ahīśā ॥ 14 ॥

yama kubēra digapāla jahāṃ tē ।
kavi kōvida kahi sakē kahāṃ tē ॥ 15 ॥

tuma upakāra sugrīvahi kīnhā ।
rāma milāya rājapada dīnhā ॥ 16 ॥

tumharō mantra vibhīṣaṇa mānā ।
laṅkēśvara bhayē saba jaga jānā ॥ 17 ॥

yuga sahasra yōjana para bhānū ।
līlyō tāhi madhura phala jānū ॥ 18 ॥

prabhu mudrikā mēli mukha māhī ।
jaladhi lāṅghi gayē acharaja nāhī ॥ 19 ॥

durgama kāja jagata kē jētē ।
sugama anugraha tumharē tētē ॥ 20 ॥

rāma duārē tuma rakhavārē ।
hōta na ājñā binu paisārē ॥ 21 ॥

saba sukha lahai tumhārī śaraṇā ।
tuma rakṣaka kāhū kō ḍara nā ॥ 22 ॥

āpana tēja samhārō āpai ।
tīnōṃ lōka hāṅka tē kāmpai ॥ 23 ॥

bhūta piśācha nikaṭa nahi āvai ।
mahavīra jaba nāma sunāvai ॥ 24 ॥

nāsai rōga harai saba pīrā ।
japata nirantara hanumata vīrā ॥ 25 ॥

saṅkaṭa sē hanumāna Chuḍāvai ।
mana krama vachana dhyāna jō lāvai ॥ 26 ॥

saba para rāma tapasvī rājā ।
tinakē kāja sakala tuma sājā ॥ 27 ॥

aura manōradha jō kōyi lāvai ।
tāsu amita jīvana phala pāvai ॥ 28 ॥

chārō yuga pratāpa tumhārā ।
hai prasiddha jagata ujiyārā ॥ 29 ॥

sādhu santa kē tuma rakhavārē ।
asura nikandana rāma dulārē ॥ 30 ॥

aṣṭhasiddhi nava nidhi kē dātā ।
asa vara dīnha jānakī mātā ॥ 31 ॥

rāma rasāyana tumhārē pāsā ।
sadā rahō raghupati kē dāsā ॥ 32 ॥

tumharē bhajana rāmakō pāvai ।
janma janma kē dukha bisarāvai ॥ 33 ॥

anta kāla raghupati purajāyī ।
jahāṃ janma haribhakta kahāyī ॥ 34 ॥

aura dēvatā chitta na dharayī ।
hanumata sēyi sarva sukha karayī ॥ 35 ॥

saṅkaṭa ka(ha)ṭai miṭai saba pīrā ।
jō sumirai hanumata bala vīrā ॥ 36 ॥

jai jai jai hanumāna gōsāyī ।
kṛpā karahu gurudēva kī nāyī ॥ 37 ॥

jō śata vāra pāṭha kara kōyī ।
Chūṭahi bandi mahā sukha hōyī ॥ 38 ॥

jō yaha paḍai hanumāna chālīsā ।
hōya siddhi sākhī gaurīśā ॥ 39 ॥

tulasīdāsa sadā hari chērā ।
kījai nātha hṛdaya maha ḍērā ॥ 40 ॥

dōhā
pavana tanaya saṅkaṭa haraṇa – maṅgaḻa mūrati rūp ।
rāma lakhana sītā sahita – hṛdaya basahu surabhūp ॥
siyāvara rāmachandrakī jaya । pavanasuta hanumānakī jaya । bōlō bhāyī saba santanakī jaya ।

Leave a Reply

Your email address will not be published. Required fields are marked *


Free shipping to your door step

Shop for all your puja needs and get Free Shipping on orders over ₹299. Find the best selection and prices on pooja essentials to make your celebration special.

Best Price

Buy Pooja Items Online and get the best prices! Find quality products from trusted brands.

Product assistance

Discover the range of pooja samagri you need! Get product assistance if you don't find what you're looking for in our store.

100% Secure Checkout

Securely shop from our wide range of authentic and auspicious puja products. Get 100% secure checkout for your purchase today!

0